胎藏梵字真言卷上


大正藏第 18 册 No. 0854 胎藏梵字真言

 

 

  No. 854

 

  胎藏梵字真言上卷

 

  洒净真言。

 

  <PIC>SD-D5B5.gif</PIC>na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>a pra ti sa me <PIC>SD-D7C4.gif</PIC>ga ga na sa me <PIC>SD-D7C4.gif</PIC>sa ma ntā nu ga te <PIC>SD-D7C4.gif</PIC>pra kṛ ti vi śu ddhe <PIC>SD-D7C4.gif</PIC>dha rma dhā tu vi śo dha ni <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  持地真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>sa rva ta thā ga tā <PIC>SD-D7C4.gif</PIC>dhi ṣṭā nā dhi ṣṭi te a ca le <PIC>SD-D7C4.gif</PIC>vi ma le <PIC>SD-D7C4.gif</PIC>sma ra ṇe <PIC>SD-D7C4.gif</PIC>pra kṛ ti pa ri śu ddhe svā hā <PIC>SD-D5B4.gif</PIC>

 

  持香水真言曰(押纸。已下经二具缘品)。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>a gna ye svā hā <PIC>SD-D5B4.gif</PIC>

 

  略奉持护摩真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ aḥ ma hā śā nti ga ta śā nti ka ra <PIC>SD-D7C4.gif</PIC>pra śa ma dha rma ni rjja ta <PIC>SD-D7C4.gif</PIC>a bhā va svā hā va dha rsa sa □nā prā pta <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  大力大护明妃真言曰。

 

  na maḥ sa rva ta thā ga te bhyo <PIC>SD-D7C4.gif</PIC>sa rva bha ya vi ga te bhyaḥ <PIC>SD-D7C4.gif</PIC>vi śva mu khe bhyaḥ <PIC>SD-D7C4.gif</PIC>sa rva thā <PIC>SD-D7C4.gif</PIC>haṃ khaṃ <PIC>SD-D7C4.gif</PIC>ra kṣa ma hā va le <PIC>SD-D7C4.gif</PIC>sa rva ta thā ga ta <PIC>SD-D7C4.gif</PIC>pu rye ni jja te hūṃ hūṃ trā ṭ trā ṭ <PIC>SD-D7C4.gif</PIC>a pra ni ha te <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  入佛三昧耶真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>a sa me tri sa me <PIC>SD-D7C4.gif</PIC>sa ma ye svā hā <PIC>SD-D5B4.gif</PIC>

 

  法界生真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>dha rma dha tu <PIC>SD-D7C4.gif</PIC>svā hā va ko haṃ <PIC>SD-D5B4.gif</PIC>

 

  金刚萨埵真言曰。

 

  na maḥ sa ma nta va jra ṇāṃ <PIC>SD-D7C4.gif</PIC>va jra tma ko haṃ <PIC>SD-D5B4.gif</PIC>

 

  金刚铠真言曰。

 

  na maḥ sa ma nta va jra ṇaṃ <PIC>SD-D7C4.gif</PIC>va jra ka va ca hūṃ <PIC>SD-D5B4.gif</PIC>

 

  如来眼真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ta thā ga tā ca kṣu rvya va lo ka ya svā hā <PIC>SD-D5B4.gif</PIC>

 

  涂香真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ vi śu ddha ga ndho dbha va svā hā <PIC>SD-D5B4.gif</PIC>

 

  华供养真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ma hā mai trya bhyu dga te svā hā <PIC>SD-D5B4.gif</PIC>

 

  烧香真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>dha rma dha tva nu ga te svā hā <PIC>SD-D7C4.gif</PIC>

 

  饮食真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>a ra ra ka ra ra va li rda de ma hā va liḥ svā hā <PIC>SD-D5B4.gif</PIC>

 

  灯明真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ta thā ga tā rci <PIC>SD-D7C4.gif</PIC>spha ra ṇa va bhā sa na <PIC>SD-D7C4.gif</PIC>ga ga nau dā rya svā hā <PIC>SD-D5B4.gif</PIC>

 

  阏伽真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ga ga na sa mā sa ma svā hā <PIC>SD-D5B4.gif</PIC>

 

  如来顶相真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ga ga nā na nta spha ra ṇa <PIC>SD-D7C4.gif</PIC>vi śu ddha dha rma ni jja te svā hā <PIC>SD-D5B4.gif</PIC>

 

  如来甲真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>pra ca ṇḍa va jra jvā la <PIC>SD-D7C4.gif</PIC>vi sphu ra hūṃ <PIC>SD-D5B4.gif</PIC>

 

  如来舌真言。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ma hā ma hā ta thā ga tā ji hva <PIC>SD-D7C4.gif</PIC>sa tya dha rma pra ti ṣṭi ta svā hā <PIC>SD-D5B4.gif</PIC>

 

  如来圆光真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>jvā lā mā li ni <PIC>SD-D7C4.gif</PIC>ta thā ga tā rci svā hā <PIC>SD-D5B4.gif</PIC>

 

  无碍力真言曰(押纸云。已下第二卷普通真言藏品)。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>sa ma tā nu ga ta va ra ja dha rma ni rja ta <PIC>SD-D7C4.gif</PIC>ma hā ma ha svā hā <PIC>SD-D5B4.gif</PIC>

 

  弥勒菩萨真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>a ji taṃ ja ye <PIC>SD-D7C4.gif</PIC>sa rva sa tvā śa yā nu ga ta <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  虚空藏真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>a kā śa sa ma tā nu ga tā <PIC>SD-D7C4.gif</PIC>vi ci trāṃ ba ra dha ra <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  除盖障真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>aḥ sa tva hi tā bhyu dga ta <PIC>SD-D7C4.gif</PIC>traṃ traṃ raṃ raṃ svā hā <PIC>SD-D5B4.gif</PIC>

 

  观自在真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>sa rva ta thā ga tā va lo ki ta <PIC>SD-D7C4.gif</PIC>ka rū ṇa ma ya <PIC>SD-D7C4.gif</PIC>ra ra ra hūṃ jaḥ svā hā <PIC>SD-D5B4.gif</PIC>

 

  得大势至真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ja ja saḥ svā hā <PIC>SD-D5B4.gif</PIC>

 

  多罗尊真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ka rū ṇe dbha ve <PIC>SD-D7C4.gif</PIC>tā re tā ri ṇi <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  毗俱胝真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>sa rva bha ya trā □□hūṃ spha ṭ ya svā hā <PIC>SD-D5B4.gif</PIC>

 

  白处尊真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ta thā ga ta vi ṣa ya <PIC>SD-D7C4.gif</PIC>saṃ bha ve <PIC>SD-D7C4.gif</PIC>pa dma mā li ni svā hā <PIC>SD-D5B4.gif</PIC>

 

  何耶揭嘌嚩真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>hūṃ khā da ḍhaṃ jaṃ <PIC>SD-D7C4.gif</PIC>spha ṭ ya <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  地藏菩萨真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ha ha ha <PIC>SD-D7C4.gif</PIC>su ta nu <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  文殊师利真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>he he ku mā ra ka <PIC>SD-D7C4.gif</PIC>vi mu kti pa tha svi ta <PIC>SD-D7C4.gif</PIC>sma ra <PIC>SD-D957.gif</PIC>pra ti jñāṃ svā hā <PIC>SD-D5B4.gif</PIC>

 

  金刚手真言曰。

 

  na maḥ sa ma nta va jra ṇaṃ <PIC>SD-D7C4.gif</PIC>ca ṇḍa ma hā ro ṣa ṇa hūṃ <PIC>SD-D5B4.gif</PIC>

 

  忙莽计真言曰。

 

  na maḥ sa ma nta va jra ṇaṃ tri ṭa tri ṭa <PIC>SD-D7C4.gif</PIC>ja yaṃ ti <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  金刚锁真言曰。

 

  na maḥ sa ma nta va jra ṇaṃ <PIC>SD-D7C4.gif</PIC>hūṃ ba ndha ba ndha ya <PIC>SD-D7C4.gif</PIC>mo ṭa mo ṭa ya <PIC>SD-D7C4.gif</PIC>va jre dbha ve <PIC>SD-D7C4.gif</PIC>sa rva ttrā pra ti ha te <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  金刚月靥真言曰。

 

  na maḥ sa ma nta va jra ṇaṃ hrīṃ hūṃ pha ṭa <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  金刚针真言曰。

 

  na maḥ sa ma nta va jra ṇaṃ <PIC>SD-D7C4.gif</PIC>sa rva dha rmma ni ve dha ni va jra su ci va ra de <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  一切持金刚真言曰。

 

  na maḥ sa ma nta va jra ṇaṃ <PIC>SD-D7C4.gif</PIC>hūṃ hūṃ hūṃ pha ṭ pha ṭ jaṃ jaṃ svā hā <PIC>SD-D5B4.gif</PIC>

 

  一切奉教真言曰。

 

  na maḥ sa ma nta va jra ṇaṃ <PIC>SD-D7C4.gif</PIC>he he hiṃ ci rā ya si <PIC>SD-D7C4.gif</PIC>gṛ hṇa gṛ hṇa <PIC>SD-D7C4.gif</PIC>khā da khā da pa ri pū ra ya <PIC>SD-D7C4.gif</PIC>sa rva kiṃ ka rā ṇaṃ svā pra ti jñā <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  释迦牟尼真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>sa rva kle śa ni sa □na <PIC>SD-D7C4.gif</PIC>sa rva dha rmma va śi rā pra pta <PIC>SD-D7C4.gif</PIC>ga ga na sa mā sa ma <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  毫相真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>va rā de va ra prā pte hūṃ <PIC>SD-D5B4.gif</PIC>

 

  一切诸佛顶真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>vaṃ vaṃ vaṃ hūṃ hūṃ pha ṭ <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  无能胜真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>dhriṃ dhriṃ riṃ riṃ jiṃ jiṃ svā hā <PIC>SD-D5B4.gif</PIC>

 

  无能胜妃真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>a pā rā ji te <PIC>SD-D7C4.gif</PIC>ja yaṃ ti ta ḍi te <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  地神真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>pṛ thi vyai <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  毗纽天真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>vi ṣṇa ve <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  伊舍那天真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>rū dra yā svā hā <PIC>SD-D5B4.gif</PIC>

 

  风神真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>vā ya ve <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  六美音天。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>su ra svā tyai <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  罗刹主真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>rā kṣa sā dhi pa ta ye <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  四阎魔真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>vai va sva tā ya <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  三死王真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>mṛ tya ve svā hā <PIC>SD-D5B4.gif</PIC>

 

  黑夜神真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>kā la rā ttrī ye <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  七母等真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ma tṛ bhyaḥ <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  释提桓因真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>śa kra ya <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  嚩噜拏龙真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>a māṃ pa ta ye <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  五梵天真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>pra ja pa ta ye <PIC>SD-D7C4.gif</PIC>hā <PIC>SD-D5B4.gif</PIC>

 

  日天真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>a di tyā ya <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  月天真言。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ca ndrā ya <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  十诸龙真言。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>me gha śa nī ye <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  难陀跋难陀真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>na nde pa na nda ya <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  虚空眼明妃真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ga ga na va ra la kṣa ṇe <PIC>SD-D7C4.gif</PIC>ga ga na sa ma ya <PIC>SD-D7C4.gif</PIC>sa rva to dga tā <PIC>SD-D7C4.gif</PIC>bhi sā ra saṃ bha ve <PIC>SD-D7C4.gif</PIC>jvā la nā mo ghā nāṃ <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  不动主真言曰。

 

  na maḥ sa ma nta va jra ṇaṃ <PIC>SD-D7C4.gif</PIC>ca ḍo ma hā ro ṣa ṇa <PIC>SD-D7C4.gif</PIC>

 

  spha ṭ ya hūṃ ttra ka hāṃ māṃ <PIC>SD-D5B4.gif</PIC>

 

  降三世真言曰。

 

  na maḥ sa ma nta va jra ṇaṃ <PIC>SD-D7C4.gif</PIC>ha ha ha <PIC>SD-D7C4.gif</PIC>vi sma ye <PIC>SD-D7C4.gif</PIC>sa rva ta thā ga tā <PIC>SD-D7C4.gif</PIC>vi ṣa ya saṃ bha va <PIC>SD-D7C4.gif</PIC>ttrai lo kya vi ja ya hūṃ jaḥ <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  声闻真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ke tu pra tya ya <PIC>SD-D7C4.gif</PIC>vi ga ta ka rma ni rja ta <PIC>SD-D7C4.gif</PIC>hūṃ <PIC>SD-D5B4.gif</PIC>

 

  缘觉真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>vaḥ <PIC>SD-D5B4.gif</PIC>

 

  普一切诸佛菩萨心真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>sa rva bu ddhā bo dhi sa tva <PIC>SD-D7C4.gif</PIC>hṛ da yaṃ nyā ve śa niṃ <PIC>SD-D7C4.gif</PIC>na maḥ sa rva vi de <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  普世明妃真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>lo kā lo kā ka rā ya <PIC>SD-D7C4.gif</PIC>sa rva de va nā ga ya kṣa ga ndha rvā <PIC>SD-D7C4.gif</PIC>a su ra ga rū ḍa kiṃ da ra <PIC>SD-D7C4.gif</PIC>ma hā ra gā di <PIC>SD-D7C4.gif</PIC>hṛ da yā <PIC>SD-D7C4.gif</PIC>nyā ka rṣa ya <PIC>SD-D7C4.gif</PIC>vi ci tra ga ti <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  一切诸佛真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>sa rva thā <PIC>SD-D7C4.gif</PIC>vi ma ti vi ki ra ṇā <PIC>SD-D7C4.gif</PIC>dha rma dhā tu ni rja ta saṃ saṃ ha <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  不可越守护门真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ḍa rdha rṣa ma hā ro ṣa ṇa <PIC>SD-D7C4.gif</PIC>khā da ya sa rvāṃ ta thā ga tā jriṃ ku rū <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  相向守护门真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>a bhi mu kha he ma hā pra ca ḍo <PIC>SD-D7C4.gif</PIC>a bhi mu khā <PIC>SD-D7C4.gif</PIC>gṛ hṇa kha da ya <PIC>SD-D7C4.gif</PIC>ki ci ra ya si <PIC>SD-D7C4.gif</PIC>sa ma ya ma nu sma ra <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  大结界真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>sa rva ttra nu ga te <PIC>SD-D7C4.gif</PIC>va nva ya sī maṃ <PIC>SD-D7C4.gif</PIC>ma hā sa ma ya ni rja te <PIC>SD-D7C4.gif</PIC>sma ra ṇa a pra ti ha de <PIC>SD-D7C4.gif</PIC>dha ka dha ka <PIC>SD-D7C4.gif</PIC>ca ra ca ra <PIC>SD-D7C4.gif</PIC>va nva <PIC>SD-D7C4.gif</PIC>da śa ddi śaṃ <PIC>SD-D7C4.gif</PIC>sa rva ta thā ga tā ḍa jñā te <PIC>SD-D7C4.gif</PIC>pra va ra dha rma la ddha bi ja ye <PIC>SD-D7C4.gif</PIC>bha ga va ti <PIC>SD-D7C4.gif</PIC>bi ku rū bi ku le <PIC>SD-D7C4.gif</PIC>le li pu ri <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  菩提心真言。

 

  bo dhi a <PIC>SD-D5B4.gif</PIC>

 

  菩提行真言。

 

  ca ryā ā <PIC>SD-D5B4.gif</PIC>

 

  成菩提真言曰。

 

  saṃ bo dhi aṃ <PIC>SD-D5B4.gif</PIC>

 

  涅槃真言曰。

 

  ni rvā ṇa <PIC>SD-D7C4.gif</PIC>aḥ <PIC>SD-D5B4.gif</PIC>

 

  降三世真言曰。

 

  na maḥ sa ma nta va jra ṇaṃ <PIC>SD-D7C4.gif</PIC>tra lo kya bi ja ya hāḥ <PIC>SD-D5B4.gif</PIC>

 

  不动尊真言曰。

 

  na maḥ sa ma nta va jra ṇaṃ <PIC>SD-D7C4.gif</PIC>□<PIC>SD-D5B4.gif</PIC>

 

  无动尊真言曰。

 

  a ca la na thāḥ <PIC>SD-D5B4.gif</PIC>

 

  除盖障真言曰。

 

  sa rva nī va ra ṇa bi ṣkā bhī <PIC>SD-D5B4.gif</PIC>

 

  除盖障真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>aḥ <PIC>SD-D5B4.gif</PIC>

 

  观自在真言曰。

 

  a va lo ki te śva ra <PIC>SD-D7C4.gif</PIC>saḥ <PIC>SD-D5B4.gif</PIC>

 

  金刚手真言曰。

 

  va jra pā ṇi <PIC>SD-D7C4.gif</PIC>va jra ṇaṃ vaḥ <PIC>SD-D5B4.gif</PIC>

 

  文殊师利真言曰。

 

  muṃ ju śrī <PIC>SD-D7C4.gif</PIC>bu ddha nāṃ maṃ <PIC>SD-D5B4.gif</PIC>

 

  虚空眼真言曰。

 

  ga ga na lo ca nā <PIC>SD-D7C4.gif</PIC>gaṃ <PIC>SD-D5B4.gif</PIC>

 

  法界真言曰。

 

  dha rma dhā traḥ raṃ <PIC>SD-D5B4.gif</PIC>

 

  大勤勇真言。

 

  ma hā vī raḥ <PIC>SD-D7C4.gif</PIC>khaṃ <PIC>SD-D5B4.gif</PIC>

 

  水自在真言曰。

 

  ja lai śva rā <PIC>SD-D7C4.gif</PIC>jaṃ <PIC>SD-D5B4.gif</PIC>

 

  多罗尊真言曰。

 

  tā rā de vī <PIC>SD-D7C4.gif</PIC>taṃ <PIC>SD-D5B4.gif</PIC>

 

  毗俱胝真言曰。

 

  bhyaḥ <PIC>SD-D7C4.gif</PIC>bhṛ ku ṭī <PIC>SD-D5B4.gif</PIC>

 

  得大势至真言曰。

 

  saṃ <PIC>SD-D7C4.gif</PIC>ma hā svā ma prā ptaḥ <PIC>SD-D5B4.gif</PIC>

 

  白处尊真言曰。

 

  paṃ <PIC>SD-D7C4.gif</PIC>pa ḍe ra vā si nī <PIC>SD-D5B4.gif</PIC>

 

  何耶揭嘌嚩真言曰。

 

  haṃ <PIC>SD-D7C4.gif</PIC>ha ya grī vaḥ <PIC>SD-D5B4.gif</PIC>

 

  耶输陀罗真言曰。

 

  yaṃ <PIC>SD-D7C4.gif</PIC>ya śo dha rā <PIC>SD-D5B4.gif</PIC>

 

  宝手真言。

 

  saṃ <PIC>SD-D7C4.gif</PIC>ra tna pā ṇi <PIC>SD-D5B4.gif</PIC>

 

  光网真言曰。

 

  jaṃ <PIC>SD-D7C4.gif</PIC>ja li nī pra bha <PIC>SD-D5B4.gif</PIC>

 

  释迦牟尼真言曰。

 

  bhaḥ <PIC>SD-D7C4.gif</PIC>śa kya mu ni <PIC>SD-D5B4.gif</PIC>

 

  □佛顶真言曰。

 

  hūṃ hūṃ saṃ huṃ <PIC>SD-D7C4.gif</PIC>hūṃ ṭrūṃ <PIC>SD-D7C4.gif</PIC>u ṣṇī ṣa tra yaṃ <PIC>SD-D5B4.gif</PIC>

 

  白伞盖佛顶真言曰。

 

  laṃ <PIC>SD-D7C4.gif</PIC>si tā ta pa tra <PIC>SD-D5B4.gif</PIC>

 

  胜佛顶真言曰。

 

  śaṃ <PIC>SD-D7C4.gif</PIC>ja yo ṣṇī ṣa <PIC>SD-D5B4.gif</PIC>

 

  最胜佛顶真言曰。

 

  śī sī <PIC>SD-D7C4.gif</PIC>vi ja yo ṣṇī ṣa <PIC>SD-D5B4.gif</PIC>

 

  光聚佛顶真言。

 

  trīṃ <PIC>SD-D7C4.gif</PIC>te je rā śi <PIC>SD-D5B4.gif</PIC>

 

  除障佛顶真言。

 

  hraṃ <PIC>SD-D7C4.gif</PIC>vi ki ra ṇa paṃ co ṣṇī ṣa <PIC>SD-D5B4.gif</PIC>

 

  世明妃真言曰。

 

  taṃ haṃ paṃ haṃ yaṃ <PIC>SD-D7C4.gif</PIC>bi dyā rā ṣṇī lo ke <PIC>SD-D5B4.gif</PIC>

 

  无能胜真言曰。

 

  huṃ <PIC>SD-D7C4.gif</PIC>a pa rā ji rā <PIC>SD-D5B4.gif</PIC>

 

  地神真言曰。

 

  bi <PIC>SD-D7C4.gif</PIC>pṛ thi vī <PIC>SD-D5B4.gif</PIC>

 

  计设尼真言曰。

 

  ki li <PIC>SD-D7C4.gif</PIC>ke śi nī <PIC>SD-D5B4.gif</PIC>

 

  乌婆计设尼真言曰。

 

  di li <PIC>SD-D7C4.gif</PIC>u pa ke śi nī <PIC>SD-D5B4.gif</PIC>

 

  质多罗童子真言曰。

 

  mi li <PIC>SD-D7C4.gif</PIC>ci trā <PIC>SD-D5B4.gif</PIC>

 

  财惠童子真言曰。

 

  hi li <PIC>SD-D7C4.gif</PIC>va su ma ti <PIC>SD-D5B4.gif</PIC>

 

  除疑怪真言曰。

 

  ha sa nāṃ <PIC>SD-D7C4.gif</PIC>hau ku ha li naḥ <PIC>SD-D5B4.gif</PIC>

 

  施一切众生无畏真言曰。

 

  ra sa nāṃ <PIC>SD-D7C4.gif</PIC>sa rva sa tvā bha yaṃ da de <PIC>SD-D5B4.gif</PIC>

 

  除一切恶趣真言曰。

 

  □sa naṃ <PIC>SD-D7C4.gif</PIC>sa rva pā yā ja haḥ <PIC>SD-D5B4.gif</PIC>

 

  哀愍惠真言曰。

 

  □sa naṃ <PIC>SD-D7C4.gif</PIC>□

 

  大慈生真言。

 

  ṭhaṃ <PIC>SD-D7C4.gif</PIC>ma hā mai trya bhyu dga ta <PIC>SD-D5B4.gif</PIC>

 

  大□缠真言曰。

 

  yaṃ <PIC>SD-D7C4.gif</PIC>ma hā ka rū ṇā pra ti ta <PIC>SD-D5B4.gif</PIC>

 

  除一切热恼真言曰。

 

  ī □rva dā ha pra śa mi na <PIC>SD-D5B4.gif</PIC>

 

  不可思议真言曰。

 

  ū <PIC>SD-D7C4.gif</PIC>a ci ntya ma ti da tta <PIC>SD-D5B4.gif</PIC>

 

  地藏旗真言曰。

 

  ha ha ha <PIC>SD-D7C4.gif</PIC>bi sa rva śā pa ri pū rā ka svā hā <PIC>SD-D5B4.gif</PIC>

 

  宝处真言曰。

 

  daṃ jaṃ <PIC>SD-D7C4.gif</PIC>ra tna ka ra <PIC>SD-D5B4.gif</PIC>

 

  宝手真言曰。

 

  ṣa <PIC>SD-D7C4.gif</PIC>ra tna pā ṇi <PIC>SD-D5B4.gif</PIC>

 

  持地真言曰。

 

  ṅaṃ <PIC>SD-D7C4.gif</PIC>dha ra ṇi nva ra ñaṃ <PIC>SD-D5B4.gif</PIC>

 

  宝印手真言曰。

 

  phaṃ <PIC>SD-D7C4.gif</PIC>ra tna mu drā ha sta <PIC>SD-D5B4.gif</PIC>

 

  坚固意真言曰。

 

  ṇāṃ <PIC>SD-D7C4.gif</PIC>dṛ ḍha dhyā śa ya <PIC>SD-D5B4.gif</PIC>

 

  虚空无垢真言曰。

 

  haṃ <PIC>SD-D7C4.gif</PIC>ga ga nā ma la <PIC>SD-D5B4.gif</PIC>

 

  虚空惠真言曰。

 

  riṃ <PIC>SD-D7C4.gif</PIC>ga ga na ma te <PIC>SD-D5B4.gif</PIC>

 

  清净惠真言曰。

 

  ga taṃ <PIC>SD-D7C4.gif</PIC>bi śu ddha ma te <PIC>SD-D5B4.gif</PIC>

 

  行□真言曰。

 

  dhi raṃ <PIC>SD-D7C4.gif</PIC>ri tra ma te <PIC>SD-D5B4.gif</PIC>

 

  □惠真言曰。

 

  □si ra bu ddhe <PIC>SD-D5B4.gif</PIC>

 

  □。

 

  □śrī ha vraṃ <PIC>SD-D7C4.gif</PIC>ki rā ṇā <PIC>SD-D5B4.gif</PIC>

 

  诸菩萨所说真言曰。

 

  kṣaḥ ḍa ta ra yaṃ kaṃ <PIC>SD-D7C4.gif</PIC>ya tho kta bo dhi sa tvā <PIC>SD-D5B4.gif</PIC>

 

  净居真言曰。

 

  na mo ra ma dha rma saṃ bha va bi bha va <PIC>SD-D7C4.gif</PIC>ka tha na saṃ saṃ sa te svā hā <PIC>SD-D5B4.gif</PIC>

 

  净居天真言曰。

 

  śu ddho va hā <PIC>SD-D5B4.gif</PIC>

 

  罗刹婆真言曰。

 

  kraṃ ke ri <PIC>SD-D7C4.gif</PIC>rā kṣa sa <PIC>SD-D5B4.gif</PIC>

 

  诸荼吉尼真言曰。

 

  hrīḥ haḥ <PIC>SD-D7C4.gif</PIC>ḍa ki nī nāṃ <PIC>SD-D5B4.gif</PIC>

 

  药叉女真言曰。

 

  ya kṣa bi dyā dha ri <PIC>SD-D7C4.gif</PIC>ya kṣi ṇī nāṃ <PIC>SD-D5B4.gif</PIC>

 

  诸毗舍遮真言曰。

 

  pi ci pi ci <PIC>SD-D7C4.gif</PIC>pi śā ci nī nāṃ <PIC>SD-D5B4.gif</PIC>

 

  诸部多罗真言曰。

 

  guṃ ī gu i maṃ saṃ te <PIC>SD-D7C4.gif</PIC>bhū tā nāṃ <PIC>SD-D7C4.gif</PIC>

 

  诸阿修罗真言曰。

 

  ra ṭaṃ ra ṭaṃ dhvaṃ taṃ mra <PIC>SD-D7C4.gif</PIC>a a pra <PIC>SD-D5B4.gif</PIC>

 

  诸摩睺啰伽真言曰。

 

  rā <PIC>SD-D7C4.gif</PIC>ga ra laṃ viṃ ra liṃ <PIC>SD-D5B4.gif</PIC>

 

  摩睺罗伽真言曰。

 

  ma ho ra ga <PIC>SD-D5B4.gif</PIC>

 

  诸紧那罗真言曰。

 

  ha kha sa naṃ bi ha sa naṃ <PIC>SD-D7C4.gif</PIC>ki nta ra ṇāṃ <PIC>SD-D5B4.gif</PIC>

 

  诸人真言曰。

 

  i cchā pa raṃ ma ḍo ma ye me sva hā ma nu ṣya ṇaṃ <PIC>SD-D5B4.gif</PIC>ṭha <PIC>SD-D5B4.gif</PIC>

 

  无所不至真言曰 已下第三卷(押纸云。已下第三卷悉地出现品)。

 

  na maḥ sa rva ta thā ga re bhyo <PIC>SD-D7C4.gif</PIC>bi śva mu khe bhyaḥ sa rva thā <PIC>SD-D7C4.gif</PIC>a ā aṃ aḥ <PIC>SD-D5B4.gif</PIC>

 

  □空藏明妃真言曰。

 

  na maḥ sa rva ta thā ga te bhyo <PIC>SD-D7C4.gif</PIC>vi śva mu khe bhyaḥ <PIC>SD-D7C4.gif</PIC>sa rva thā khaṃ <PIC>SD-D7C4.gif</PIC>u dga te spha ra hī maṃ <PIC>SD-D7C4.gif</PIC>ga ga na kaṃ <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  满足一切金刚字句真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>aḥ bi ra hūṃ khaṃ <PIC>SD-D5B4.gif</PIC>

 

  无碍力明妃真言曰(押纸云。已下第三卷转字轮マタラ行品)。

 

  ta dya thā ga ga na sa me <PIC>SD-D7C4.gif</PIC>a pra ti sa me <PIC>SD-D7C4.gif</PIC>sa rva ta thā ga tā sa nta tṛ ga <PIC>SD-D7C4.gif</PIC>ga ga na sa ma <PIC>SD-D7C4.gif</PIC> va ra la kṣa ṇe <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  救世者真言曰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>a <PIC>SD-D5B4.gif</PIC>

 

  无能害力明妃真言曰。

 

  na maḥ sa rva ta thā ga te bhyaḥ <PIC>SD-D7C4.gif</PIC>sa rva mu khe bhyaḥ <PIC>SD-D7C4.gif</PIC>a sa me pa ra me <PIC>SD-D7C4.gif</PIC>a ca le <PIC>SD-D7C4.gif</PIC>ga ga ne <PIC>SD-D7C4.gif</PIC>sma ra ṇe <PIC>SD-D7C4.gif</PIC>sa rva trā nu ga te <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  置字句。

 

  na maḥ sa ma nta bu ddhā nāṃ maṃ <PIC>SD-D5B4.gif</PIC>

 

  已下第四卷。