胎藏梵字真言卷下


大正藏第 18 册 No. 0854 胎藏梵字真言

 

 

  胎藏梵字真言下卷

 

  力三昧。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>a sa me <PIC>SD-D7C4.gif</PIC>tri sa me <PIC>SD-D7C4.gif</PIC>sa ma ye svā hā <PIC>SD-D5B4.gif</PIC>

 

  法界生。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>dha rma dha tu <PIC>SD-D7C4.gif</PIC>sva bha va ko haṃ <PIC>SD-D5B4.gif</PIC>

 

  法轮。

 

  na maḥ sa ma nta va jra ṇaṃ <PIC>SD-D7C4.gif</PIC>va jra tma ko haṃ

 

  大惠刀。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ma hā kha dbha bi ra ja <PIC>SD-D7C4.gif</PIC>dha rma saṃ da rśa ka sa ha ja <PIC>SD-D7C4.gif</PIC>sa tkā ya da ṣṭi cche da ka <PIC>SD-D7C4.gif</PIC>ta thā ga tā bi mu kti ni rja ta <PIC>SD-D7C4.gif</PIC>bi rā ga dha rma ni rja ta hūṃ <PIC>SD-D5B4.gif</PIC>

 

  法螺。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>aṃ <PIC>SD-D5B4.gif</PIC>

 

  莲花。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>aḥ <PIC>SD-D5B4.gif</PIC>

 

  金刚大惠。

 

  na maḥ sa ma nta va jra ṇaṃ hūṃ <PIC>SD-D5B4.gif</PIC>

 

  如来顶。

 

  na maḥ sa ma nta bu ddhā nāṃ hūṃ hūṃ <PIC>SD-D5B4.gif</PIC>

 

  毫相。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>aḥ haṃ jaḥ <PIC>SD-D5B4.gif</PIC>

 

  大钵。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>bhaḥ <PIC>SD-D5B4.gif</PIC>

 

  施无畏。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>sa rva thā <PIC>SD-D7C4.gif</PIC>ji na ji na bha ya nā śa na <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  与愿。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>va ra da va jra tma ka svā hā <PIC>SD-D5B4.gif</PIC>

 

  怖魔。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ma hā va mi va ti <PIC>SD-D7C4.gif</PIC>da śa va lo dbha ve <PIC>SD-D7C4.gif</PIC>ma hā me trya bhya dga ta svā hā <PIC>SD-D5B4.gif</PIC>

 

  悲生愿。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ga ga na va ta la kṣa ṇa <PIC>SD-D7C4.gif</PIC>ka ru ḍo ma ya <PIC>SD-D7C4.gif</PIC>ta thā ga ta ca kṣuḥ <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  索。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>he he ma hā pā śa <PIC>SD-D7C4.gif</PIC>pra sa rau dā rya sa tva dha tu bi mo ha ka <PIC>SD-D7C4.gif</PIC>ta thā ga tā dhi mu kti ni rja ta <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  钩。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>aḥ sa rva trā pra ti ha te <PIC>SD-D7C4.gif</PIC>ta thā ga tā ku śā <PIC>SD-D7C4.gif</PIC>bo dhi ca rya pa ri pū ra ka <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  如来心。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>jñā no dbha va <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  脐。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>a mṛ to dbha va svā hā <PIC>SD-D5B4.gif</PIC>

 

  腰。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ta thā ga tā saṃ bha va svā hā <PIC>SD-D5B4.gif</PIC>

 

  藏。

 

  na maḥ sa rva ta thā ga te bhyaḥ raṃ raṃ raḥ raḥ svā hā <PIC>SD-D5B4.gif</PIC>

 

  大结界。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>le bu pu ri bi ku ri bi ku ri svā hā <PIC>SD-D5B4.gif</PIC>

 

  无堪忍大护。

 

  na maḥ sa rva ta thā ga te bhyaḥ <PIC>SD-D7C4.gif</PIC>sa rva bha ya bi ga te bhyaḥ <PIC>SD-D7C4.gif</PIC>bi śva mu khe bhyaḥ sa rva □<PIC>SD-D7C4.gif</PIC>ra kṣa maṃ hā va le <PIC>SD-D7C4.gif</PIC>sa rva ta thā ga tā pu rye ni rja te <PIC>SD-D5B4.gif</PIC>hūṃ hūṃ tra ṭ <PIC>SD-D7C4.gif</PIC>a pra ti ha te <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  普光。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>jvā lā ma li ni <PIC>SD-D7C4.gif</PIC>ta thā ga tā rcṇi <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  如来甲。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>pra ca ṇḍa va jra jvā la <PIC>SD-D7C4.gif</PIC>bi sphu ra hūṃ <PIC>SD-D5B4.gif</PIC>

 

  如来舌。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ta thā ga tā ji hva sa tya dha rma pra ti ṣṭi ta <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  如来语。

 

  ta thā ga ta va ktra <PIC>SD-D7C4.gif</PIC>na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ta thā ga tā ma hā va ktra bi śva ja na ma ho da ya <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  如来牙。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ta thā ga tā daṃ ṣṭra <PIC>SD-D7C4.gif</PIC>ra sā gra <PIC>SD-D7C4.gif</PIC>saṃ prā pa ka <PIC>SD-D7C4.gif</PIC>sa rva ta thā ga tā <PIC>SD-D7C4.gif</PIC>bi ṣa ya saṃ bha va svā hā <PIC>SD-D5B4.gif</PIC>

 

  如来辩说。

 

  pra ti saṃ bi mu dra <PIC>SD-D7C4.gif</PIC>na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>a ci ntya dbhu ta <PIC>SD-D7C4.gif</PIC>rū pa va ksa sa ma nta pra <PIC>SD-D7C4.gif</PIC>pta bi śu ddhā sva ra svā hā <PIC>SD-D5B4.gif</PIC>

 

  如来十力。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>da śa va loṃ ga dha ra <PIC>SD-D7C4.gif</PIC>hūṃ saṃ jaṃ <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  如来念处。

 

  smṛ tyu pa sva na na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ta thā ga ta smṛ ti <PIC>SD-D7C4.gif</PIC>sa tva hi tvā bhya dga ti <PIC>SD-D7C4.gif</PIC>ga ga na sa mā sa ma <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  平等开悟。

 

  sa ma ntā bo dhī ni na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>sa rva dha rma sa ma ntā prā pta <PIC>SD-D7C4.gif</PIC>ta thā ga to nu ga ta <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  如来昧。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>sa ma ntā nu ga ta bi ra ja dha rma ni rja ta ma hā ma hā svā hā <PIC>SD-D7C4.gif</PIC>

 

  慈氏菩萨。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>a ji taṃ ja ya sa rva sa tvā śa ya nu ga ta svā hā <PIC>SD-D5B4.gif</PIC>

 

  虚空藏。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ā kā śa sa ma tā nu ga ta bi ci trāṃ va ra dha ra svā hā <PIC>SD-D5B4.gif</PIC>

 

  除盖障。

 

  na maḥ sa ma nta bu ddhā nāṃ āḥ sa rva hi tā bhyu dga ta traṃ traṃ raṃ raṃ svā hā <PIC>SD-D5B4.gif</PIC>

 

  观自在。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>sa rva ta thā ga tā va lo ki ta ka ru ṇa ma ya ra ra ra hūṃ jaḥ svā hā <PIC>SD-D5B4.gif</PIC>

 

  得大势至。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>jaṃ jaṃ saḥ <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  多罗菩萨。

 

  na maḥ sa ma nta bu ddhā nāṃ tā re tā ri ṇi <PIC>SD-D7C4.gif</PIC>ka ru ṇe dbha ve svā hā <PIC>SD-D5B4.gif</PIC>

 

  毗俱胝。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>sa rva bha ya trā sa ni <PIC>SD-D7C4.gif</PIC>hūṃ spha ṭ ya <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  白处尊。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ta thā ga ta bi ṣa ya sa bha ve <PIC>SD-D7C4.gif</PIC>pa dma mā li ni <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  何耶[(萨-文+(立-一))/木]哩婆。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>hūṃ kha da ya ḍhaṃ ja spha ṭ ya <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  地藏菩萨。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ha ha ha su ta nu <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D7C4.gif</PIC>

 

  曼珠室哩。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>he he ku mā ra ka <PIC>SD-D7C4.gif</PIC>bi mu kti pa thā svi ta <PIC>SD-D7C4.gif</PIC>sma ra sma ra <PIC>SD-D7C4.gif</PIC>pra ti jñāṃ <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  光网菩萨。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>he he ku mā ra <PIC>SD-D7C4.gif</PIC>mā ya ga ta sva hā bhā va svi ta <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  无垢光。

 

  na maḥ sa ma nta bu ddhā nāṃ hā ku mā ra <PIC>SD-D7C4.gif</PIC>bi ci tra ga ti ku mā ra <PIC>SD-D7C4.gif</PIC>ma nu sma ra <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  计设尼。

 

  na maḥ sa ma nta bu ddhā nāṃ he he ku mā ri ke <PIC>SD-D7C4.gif</PIC>da yā jñā nāṃ <PIC>SD-D7C4.gif</PIC>sma ra pra ti jñā svā hā <PIC>SD-D5B4.gif</PIC>

 

  乌波计始你。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>bhi nda ya jñā naṃ <PIC>SD-D7C4.gif</PIC>he ku mā ri ke <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  地惠幢。

 

  va su ma tyā <PIC>SD-D7C4.gif</PIC>na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>he sma ra jñā na ka tu <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  请召童子。

 

  a ka rṣa ye na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>a ka rṣa ya <PIC>SD-D7C4.gif</PIC>sa rva ku ru ā jñā <PIC>SD-D7C4.gif</PIC>ku mā □sya <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  不思议童子。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ā □ya nī ye <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  大爱乐亦名除疑怪。

 

  ko ku ha li <PIC>SD-D7C4.gif</PIC>na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>bi ma ti cche da ka <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  施无畏。

 

  na maḥ sa ma nta bu ddhā nāṃ ā bha ya da da <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  除恶趣。

 

  na maḥ sa ma nta bu ddhā nāṃ a bhyu ddha ra ṇi sa tvā dhā tuṃ <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  救护惠。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>he ma hā ma ha sma ra pra ti jñāṃ <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  大慈生。

 

  na maḥ sa ma nta bu ddhā nāṃ sva ce to dga ta svā hā <PIC>SD-D5B4.gif</PIC>

 

  悲施润。

 

  na maḥ sa ma nta bu ddhā nāṃ ka ru ṇḍe mre ḍi ta svā hā <PIC>SD-D5B4.gif</PIC>

 

  除一切热恼。

 

  na maḥ sa ma nta bu ddhā nāṃ he va ra da va ra prā pta svā hā <PIC>SD-D5B4.gif</PIC>

 

  不思议惠。

 

  na maḥ sa ma nta bu ddhā nāṃ sa rvā śā pa ri pū ra ka svā hā <PIC>SD-D5B4.gif</PIC>

 

  地藏旗。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ha ha ha bi sma yo svā hā <PIC>SD-D5B4.gif</PIC>

 

  宝处。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>he ma hā ma ha <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  宝手。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ra ḍo □svā hā <PIC>SD-D5B4.gif</PIC>

 

  持地。

 

  na maḥ sa ma nta bu ddhā nāṃ dha ra ṇiṃ dha ra <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  宝印手。

 

  na ra sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ra tna ni ji ta <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  坚固意。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>va jra saṃ bha va <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  虚空无垢。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ga ga nā nta go ca ra <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  虚空惠。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ca kra va rtti <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  莲花印。

 

  ku va la ya svā hā <PIC>SD-D7C4.gif</PIC>mu drā pū rva tkiṃ ci di ṣa dvi ka si ta <PIC>SD-D5B4.gif</PIC>

 

  清净惠。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>dha rma saṃ bha va svā hā <PIC>SD-D5B4.gif</PIC>

 

  行惠。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>pa dma la ya <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  同前。

 

  va jra sli ra bu ddheḥ <PIC>SD-D7C4.gif</PIC>pū rva va tma tra <PIC>SD-D5B4.gif</PIC>

 

  金刚手。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>va jra ka ra <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  执金刚。

 

  na maḥ sa ma nta va jra ṇaṃ ca ṇḍa □hā ro ṣa □□

 

  金刚拳。

 

  na maḥ sa ma nta va jra ṇa <PIC>SD-D7C4.gif</PIC>spho ṭa ya va jra saṃ bha ve <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  无能胜。

 

  na maḥ sa ma nta va jra ṇaṃ <PIC>SD-D7C4.gif</PIC>du rva rṣa ma hā ro ṣa ṇa <PIC>SD-D7C4.gif</PIC>kha da ya sa rvāṃ sta thā ga rā jñāṃ ku ru <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  阿毗目佉。

 

  na maḥ sa ma nta va jra ṇaṃ <PIC>SD-D7C4.gif</PIC>he a bhi mu kha ma hā pra ca ṇḍa <PIC>SD-D7C4.gif</PIC>kha da ya kiṃ ca ra ya si <PIC>SD-D7C4.gif</PIC>sa ma ya ma nu sma ra svā hā <PIC>SD-D5B4.gif</PIC>

 

  释迦牟尼钵。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>sa rva klo śa ni sū da na <PIC>SD-D7C4.gif</PIC>sa rva dha rma va śi rā prā pta <PIC>SD-D7C4.gif</PIC>ga ga na sa mā sa ma svā hā <PIC>SD-D5B4.gif</PIC>

 

  一切佛顶。

 

  na maḥ sa ma nta bu ddho nāṃ <PIC>SD-D7C4.gif</PIC>vaṃ vaṃ hūṃ hūṃ hūṃ pha ṭ svā hā <PIC>SD-D5B4.gif</PIC>

 

  阿修罗。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ga ra la yaṃ svā hā <PIC>SD-D5B4.gif</PIC>

 

  乾闼婆。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>bi śu ddhā svā ra ra va hi ni <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  药叉。

 

  ya kṣa <PIC>SD-D7C4.gif</PIC>na maḥ sa ma nta ba ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ya kṣe śva ra <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  药叉女。

 

  ya kṣi ṇī ya kṣa bi dyā dha ri <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  毗舍遮。

 

  bi śā cā nāṃ <PIC>SD-D7C4.gif</PIC>na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>pi śā ca ga ni <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  毗舍𨑤。

 

  pi śā cī <PIC>SD-D7C4.gif</PIC>na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>pi ci pi ci <PIC>SD-D5B4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  一切执曜。

 

  sa rva gra ha <PIC>SD-D7C4.gif</PIC>na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>gra hai śva rya

 

  一切宿命。

 

  sa rva ma kṣa trā <PIC>SD-D7C4.gif</PIC>na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ma kṣa tra ni rjya da nī ye <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  诸罗刹娑。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>rā kṣa sā dhi pa ra ye <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  诸荼吉尼。

 

  nū ki nī <PIC>SD-D7C4.gif</PIC>na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>hrī haḥ svā hā <PIC>SD-D5B4.gif</PIC>

 

  字轮 第五卷。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>a <PIC>SD-D5B4.gif</PIC>

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>sa <PIC>SD-D5B4.gif</PIC>

 

  na maḥ sa ma nta va jra ṇaṃ <PIC>SD-D7C4.gif</PIC>va <PIC>SD-D5B4.gif</PIC>

 

  ka kha ga gha <PIC>SD-D7C4.gif</PIC>ca ccha ja rū <PIC>SD-D5B4.gif</PIC>

 

  ṭa ṭha nu ḍha <PIC>SD-D7C4.gif</PIC>ta thā da dha <PIC>SD-D5B4.gif</PIC>

 

  pa pha ba bha <PIC>SD-D7C4.gif</PIC>ya ra la va

 

  śa ṣa sa ha <PIC>SD-D7C4.gif</PIC>kṣa <PIC>SD-D5B4.gif</PIC>

 

  短呼皆上声此一转。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ā <PIC>SD-D5B4.gif</PIC>

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>sā <PIC>SD-D5B4.gif</PIC>

 

  na maḥ sa ma nta va jra ṇaṃ <PIC>SD-D7C4.gif</PIC>vā

 

  ka kha ga gha <PIC>SD-D7C4.gif</PIC>ca ccha ja jha <PIC>SD-D7C4.gif</PIC>

 

  ṭa ṭha nu ḍha <PIC>SD-D7C4.gif</PIC>ta thā da dha <PIC>SD-D7C4.gif</PIC>

 

  pa pha ba bha <PIC>SD-D7C4.gif</PIC>ya ra la va <PIC>SD-D7C4.gif</PIC>

 

  śa ṣa sa ha kṣa <PIC>SD-D5B4.gif</PIC>

 

  长呼也此去声右此一转。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>aṃ <PIC>SD-D5B4.gif</PIC>

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>saṃ <PIC>SD-D5B4.gif</PIC>

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>vaṃ

 

  kaṃ khaṃ gaṃ ghaṃ <PIC>SD-D7C4.gif</PIC>caṃ cchaṃ jaṃ jhaṃ <PIC>SD-D7C4.gif</PIC>

 

  ṭaṃ ṭhaṃ nuṃ phaṃ <PIC>SD-D7C4.gif</PIC>taṃ thaṃ daṃ dhaṃ <PIC>SD-D7C4.gif</PIC>

 

  paṃ phaṃ baṃ ḍhaṃ <PIC>SD-D7C4.gif</PIC>yaṃ raṃ laṃ vaṃ <PIC>SD-D7C4.gif</PIC>

 

  śaṃ ṣya saṃ haṃ kṣaṃ <PIC>SD-D5B4.gif</PIC>

 

  第一转皆带右此一转。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>aḥ <PIC>SD-D5B4.gif</PIC>

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>saḥ <PIC>SD-D5B4.gif</PIC>

 

  na maḥ sa ma nta va jra ṇaṃ vaḥ <PIC>SD-D5B4.gif</PIC>

 

  kaḥ khaḥ gaḥ ghaḥ <PIC>SD-D7C4.gif</PIC>caḥ cchaḥ jaḥ jhaḥ <PIC>SD-D7C4.gif</PIC>

 

  ṭaḥ ṭhaḥ ḍaḥ bhaḥ <PIC>SD-D7C4.gif</PIC>taḥ thaḥ daḥ dhaḥ <PIC>SD-D7C4.gif</PIC>

 

  paḥ phaḥ baḥ bhaḥ <PIC>SD-D7C4.gif</PIC>yaḥ raḥ laḥ vaḥ <PIC>SD-D7C4.gif</PIC>

 

  śaḥ ṣaḥ saḥ haḥ kṣaḥ <PIC>SD-D5B4.gif</PIC>

 

  声呼皆入右一转。

 

  ī i u ū e ai o au <PIC>SD-D5B4.gif</PIC>

 

  ṭa jhe ṇa na ma <PIC>SD-D7C4.gif</PIC>ṭā ñā ṇā nā mā

 

  ṅaṃ jhe ṇaṃ naṃ maṃ <PIC>SD-D7C4.gif</PIC>ṭaḥ ñaḥ ṇaḥ naḥ maḥ

 

  大真言王。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>a sa mā pta <PIC>SD-D7C4.gif</PIC>dha rma dhā tu

 

  <PIC>SD-D7C4.gif</PIC>ga tiṃ ga tā nāṃ sa rva thā <PIC>SD-D7C4.gif</PIC>

 

  āṃ khaṃ aṃ aḥ

 

  saṃ saḥ <PIC>SD-D7C4.gif</PIC>haṃ haḥ <PIC>SD-D7C4.gif</PIC>raṃ raḥ <PIC>SD-D7C4.gif</PIC>vaṃ vaḥ <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  hūṃ raṃ raḥ <PIC>SD-D7C4.gif</PIC>hra haḥ <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>raṃ raḥ svā hā <PIC>SD-D5B4.gif</PIC>

 

  □□□生。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>raṃ raḥ svā hā <PIC>SD-D5B4.gif</PIC>

 

  金刚不坏。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>vaṃ vaḥ svā hā <PIC>SD-D5B4.gif</PIC>

 

  莲花藏。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>saṃ saḥ svā hā <PIC>SD-D5B4.gif</PIC>

 

  万德庄严。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>haṃ haḥ svā hā <PIC>SD-D5B4.gif</PIC>

 

  一切支分生。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>aṃ aḥ svā hā <PIC>SD-D5B4.gif</PIC>

 

  世尊陀罗尼。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>bu ddhā dhā ra ṇi <PIC>SD-D7C4.gif</PIC>dhā ra ya sa rvaṃ <PIC>SD-D7C4.gif</PIC>bha ga va ti <PIC>SD-D7C4.gif</PIC>ā kā ra va ti <PIC>SD-D7C4.gif</PIC>sa ma ye svā hā <PIC>SD-D5B4.gif</PIC>

 

  法住真言。

 

  na maḥ sa na nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>āḥ ve da vi de <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  迅疾持真言。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>ma hā yo ga yo gi ni <PIC>SD-D7C4.gif</PIC>yo ge śva ri <PIC>SD-D7C4.gif</PIC>khaṃ ja rī ke <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>

 

  百光通照 下第六卷。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>aṃ <PIC>SD-D5B4.gif</PIC>

 

  加持句真言。

 

  na maḥ sa ma nta bu ddhā nāṃ <PIC>SD-D7C4.gif</PIC>sa rva thā śiṃ śiṃ <PIC>SD-D7C4.gif</PIC>traṃ traṃ guṃ guṃ <PIC>SD-D7C4.gif</PIC>dha raṃ dha raṃ <PIC>SD-D7C4.gif</PIC>sphā pa ya sphā pa ya <PIC>SD-D7C4.gif</PIC>bu ddhā sa tya va dha rma sa tya vā <PIC>SD-D7C4.gif</PIC>ksaṃ gha sa tya ka vā svā ka vā hūṃ hūṃ □da bi de <PIC>SD-D7C4.gif</PIC>svā hā <PIC>SD-D5B4.gif</PIC>ṭha <PIC>SD-D5B4.gif</PIC>sa mā pta <PIC>SD-D5B4.gif</PIC>ṭha <PIC>SD-D7C4.gif</PIC>

 

  书本云。

 

  长承二年九月一日以御笔本奉书写毕云云件本隆海僧都本云云

 

      交了

 

       兴然本